Śrīkoṣa
Chapter 7

Verse 7.17

ततश्च सप्तमव्यूहौदादितश्चाष्टपङ्कजम् ।
सप्तादशदलं यावत् * * * * * * * * * * * * ॥ १७ ॥