Śrīkoṣa
Chapter 7

Verse 7.21

इत्येषां व्यूहयागानां सपत्रा पद्मकल्पना ।
कीर्तिता वै समासेन मया ते कमलोद्भव ॥ २२ ॥