Śrīkoṣa
Chapter 7

Verse 7.22

दिग्विभागं च पद्मानां प्राग्वत् पत्रोदितं भवेत् ।
प्रमाणमयनं पश्चाद् गर्भस्थकमलादितः ॥ २३ ॥