Śrīkoṣa
Chapter 7

Verse 7.23

वीथ्या वै सह बाह्यस्थपङ्कजानां क्रमेण तु ।
एकादशक्षेत्रमाद्यं * * * * व्यूहस्य वर्तुलम् ॥ २४ ॥