Śrīkoṣa
Chapter 7

Verse 7.26

आकुलस्य (ग्, घ्: आकलस्य) पुरा मानं ब्रह्मन् व्यूहस्य कस्य चित् ।
तन्मानेनार्धसूत्रेण मध्याद्भ्राम्य भ्रमं समम् ॥ २७ ॥