Śrīkoṣa
Chapter 7

Verse 7.31

एकांशमथ सन्त्यज्य वीथ्यर्धं चैव तद्बहिः ।
परितो मध्यवृत्तस्य बाह्यवृत्तगणाश्च तम् ॥ ३३ ॥