Śrīkoṣa
Chapter 7

Verse 7.37

एवमुल्लिखिते वृत्ते दिग्विदिक्परिसंस्थिते ।
परिमण्डलरूपाणि गा * * * * * * * * ॥ ३९ ॥