Śrīkoṣa
Chapter 2

Verse 2.31

फलपुष्पसमेतेन तैलक्षारान्वितेन च ।
स्विन्ने संस्पर्शसङ्घेन दधिक्षीरगुलेन च ॥ ३१ ॥