Śrīkoṣa
Chapter 7

Verse 7.50

आ * * * * मध्यस्थितं मध्यमर्धचन्द्रं तु लाञ्चयेत् ।
विधिना येन तद्वच्मि गोत्र * * * * (ख्: गोत्रकेशस; ग्, घ्: गोत्रकेडश) सिद्धये ॥ ५८ ॥