Śrīkoṣa
Chapter 7

Verse 7.53

विततादन्तरहितं व्यालवक्त्रं यथा द्विज ।
भूताभ्यां (ख्: भूभाग) गात्रकाभ्यां तु मध्यं यच्चरणं ततः ॥ ६१ ॥