Śrīkoṣa
Chapter 2

Verse 2.32

रजनीचूर्णयुक्तेन शाङ्बलेन तिलेन च ।
दिग्विदिक्षु तथा मध्ये त्विदमुक्त्वा बलिं क्षिपेत् ॥ ३२ ॥