Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.56
Previous
Next
Original
तत (ग्, घ्: ततस्तल्वाभ्यलाभ्यं तु) * * * * सूत्रं कृत्वा प्रसार्य च ।
द्वारान्तर्गतवृत्तस्य दिक् ततो (क्, ग्, घ्: ततोपत्र) वृत्तसङ्गमम् ॥ ६४ ॥
Previous Verse
Next Verse