Śrīkoṣa
Chapter 7

Verse 7.58

संविभज्य चतु (र्धानात् ? व्यक्तैः (ग्, घ्: ( ) पाथः) ) चिह्नास्तु लाञ्छयेत् ।
द्वे चिह्ने तद्बहिस्त्यक्त्वा कृतसूत्रस्तृतीयके ॥ ६६ ॥