Śrīkoṣa
Chapter 7

Verse 7.66

तदाकारांश्च बाह्ये तु वृत्ते कुर्याच्च मण्डले ।
कीर्तितेन विधानेन विशेषमथ मे शृणु ॥ ७४ ॥