Śrīkoṣa
Chapter 7

Verse 7.71

एतत् समण्डलानां च व्यूहानां लक्षणं मया ।
कथितं केवलाब्जानां विशेषमधुनोच्यते ॥ ७९ ॥