Śrīkoṣa
Chapter 7

Verse 7.72

एतस्मात् क्षेत्रमानं तु मानतो (क्: मानं मा * * * तः व्यूह) व्यूह्य कल्पयेत् ।
सर्वेसां चापमानीय बाह्यमण्डलकैर्विना ॥ ८० ॥