Śrīkoṣa
Chapter 7

Verse 7.74

व्यूहक्षेत्रं तु सकलादष्टमांशेन बाह्यतः ।
त्र्यश्रादीनां पुराणां तु विस्तारं परिकल्पयेत् ॥ ८२ ॥