Śrīkoṣa
Chapter 7

Verse 7.78

तस्माद् द्वे दिक्प्रधानत्वं मण्डलेऽस्मिन् न चाश्रिषु ।
अथास्यैव द्विजश्रेष्ठ वच्मि ते साधनं शृणु ॥ ८६ ॥