Śrīkoṣa
Chapter 7

Verse 7.83

बाह्यतो वृत्तपरिधेस्त्रिकोणं यज्यते स्फुटम् ।
अनेन क्रमयोगेन स्पृशेत्तद्वर्तुलं पुनः (ख्: स्फुटम्) ॥ ९१ ॥