Śrīkoṣa
Chapter 2

Verse 2.35

नरोज्ञोयम् ? समो वाऽथ शमेनैकेन वीथिकाम् ।
सुशुद्धासु समाहूय गन्धाढ्याञ्चिदसंयुता ॥ ३५ ॥