Śrīkoṣa
Chapter 7

Verse 7.85

यदैव्यन्त ? (ग्, घ्: यदैप्यं तत्) प्रमाणं स्यात् कोणात् कोणेषु पौष्कर ।
अथ वै मध्यतो दिक्षु कोणयोरन्तरं द्विज ॥ ९३ ॥