Śrīkoṣa
Chapter 7

Verse 7.86

द्वारादीनां प्रमाणं च साधनं चावधारय ।
मध्यस्य सम्मुखं दद्यात् सूत्रं सूत्रं दिगन्तरे ॥ ९४ ॥