Śrīkoṣa
Chapter 7

Verse 7.90

एकैकस्य दिशि ब्रह्मन् द्वारा द्वारात्तु पूर्ववत् ।
कण्ठोपकण्ठसिद्ध्यर्थं षट्कं षट्कं तु शोधयेत् ॥ ९८ ॥