Śrīkoṣa
Chapter 2

Verse 2.36

तया सम्पूर्य तद्गर्तमाठकाप्रहरे ? महीम् ।
पश्चात् समैस्तृणैर्ब्रीहिपूर्णां पादपपल्लवैः ॥ ३६ ॥