Śrīkoṣa
Chapter 7

Verse 7.98

शेषकोणद्वयं कुर्यात् तद्वद्द्वे द्वे तु पक्षगे ।
सूत्रे सञ्चिह्नयेत्तावद् यावत् कोणोपगं द्विज ॥ १०६ ॥