Śrīkoṣa
Chapter 7

Verse 7.99

द्वारादीनां प्रमाणं च साधनं ह्यवधारय ।
प्रधानं मन्त्रमूर्तीनां सार्धमेकशतं तु यत् ॥ १०७ ॥