Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.101
Previous
Next
Original
मूर्तिसङ्घकृतादेव सप्तत्रिंशद्द्विसङ्ख्यया ।
आदिमूर्तिक्रमाद्यावत् समर्च्यन्ते (ख्: समुच्यन्ते) च मूर्तयः ॥ १०९ ॥
Previous Verse
Next Verse