Śrīkoṣa
Chapter 7

Verse 7.102

अब्दायन-ऋतूनां च मासानां च पृथक् पृथक् ।
पक्षाणां च दिनानां च क्रमात् ते पतयस्स्मृताः ॥ ११० ॥