Śrīkoṣa
Chapter 7

Verse 7.103

आदावब्दपतिः प्रोक्तस्ते चान्येऽयननायके ? ।
ऋत्विजा षट् समाख्यातं मासाधिपतयस्तथा ॥ १११ ॥