Śrīkoṣa
Chapter 7

Verse 7.104

द्वादश क्रमशो ब्रह्मन् मेरोः पक्षपतिस्स्मृतः ? ।
तृचा (क्, ग्, घ्: तृचा * * * * श्रञ्च; ख्: -तृचास्तृतं च) * * * * सङ्ख्याता दिनेशत्वेन मूर्तयः ॥ ११२ ॥