Śrīkoṣa
Chapter 7

Verse 7.105

यस्मिन् यदा यदा यागं हेतुना येन केन चित् ।
एकाब्जं बहुपद्मं वा चक्राब्जाब्जमथापि वा ॥ ११३ ॥