Śrīkoṣa
Chapter 7

Verse 7.106

पतितौ पीठबाह्ये तु ऊर्ध्वतो गुरुसन्तते ।
इष्टा चाब्देश्वरं पूर्वमयनेशमनन्तरम् ॥ ११४ ॥