Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.111
Previous
Next
Original
चतुर्मूर्त्यादितस्तेन कल्पयेद्व्यूहकल्पनाम् ।
यावत् सप्तदशस्तस्मात् क्रमेण परिसङ्ख्यया ॥ ११९ ॥
Previous Verse
Next Verse