Śrīkoṣa
Chapter 7

Verse 7.114

विन्यासं कीर्तयिष्यामि सर्वेषां व्यापकं तु यत् ।
मध्यपद्मे चतुःपत्रे व्यूहेशं कर्णिकान्तरे ॥ १२२ ॥