Śrīkoṣa
Chapter 2

Verse 2.38

प्रदीप्तेनेष्टकेनाथ स्पर्शनीया च सर्वशः ।
ततः काञ्चनजं रेणुं * * * * जं (क्: ताम्रतामुरयपि; ग् - ताम्रतायुरयञ्चपि) तारजं तथा ॥ ३८ ॥