Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.118
Previous
Next
Original
तत्रैवापरपद्मे तु कर्णिकामध्यतो न्यसेत् ।
मन्त्रमूर्तिर्द्वितीया वै द्वौ द्वौ पूर्वदलान्तरे ॥ १२६ ॥
Previous Verse
Next Verse