Śrīkoṣa
Chapter 7

Verse 7.121

विन्यासश्च पुनः कार्या ? सत्यमूर्त्यादि तेऽब्जज ।
मध्यपद्मं विनाऽन्येषां पद्मानां तु समूर्तिषु ॥ १२९ ॥