Śrīkoṣa
Chapter 7

Verse 7.137

पञ्चपद्मे द्वितीयेऽथ मन्त्रन्यासं वदामि ते ।
गर्भस्थे पञ्चपद्मे वै व्यूहेशं कर्णिकोपरि ॥ १४५ ॥