Śrīkoṣa
Chapter 7

Verse 7.144

सह व्यूहेश्वरो यावन्मन्त्रैषट्पञ्चभिर्विना ।
सहस्रकं तु मन्त्राणां ब्रह्मन् परिसमाप्यते ॥ १५२ ॥