Śrīkoṣa
Chapter 7

Verse 7.145

त्रयोदशानां व्यूहानां विन्यसेदधिकं तु यत् ।
तावत्तु दशमे व्यूहे न्यसेदेकादशाम्बुजे ॥ १५३ ॥