Śrīkoṣa
Chapter 7

Verse 7.147

पूर्वपत्रात् समारभ्य पुनरन्तर्दलाग्रकम् ।
एवमेव बहिष्ठानां स्वमन्त्राच्च पृथक् पृथक् ॥ १५५ ॥