Śrīkoṣa
Chapter 7

Verse 7.151

किन्तु व्यूहेश्वरं प्राग्वन्न्यस्य मन्त्रगतं ततः ।
विनिवेश्य दलानां च यथा ते कथितं मया ॥ १५९ ॥