Śrīkoṣa
Chapter 7

Verse 7.153

इच्छायां तेन विधिना मन्त्रसङ्ख्यां प्रकल्प्य च ।
अभीष्ट * * * * आत्मपूज्यो व्यूहयागे त्वभीप्सिता ॥ १६१ ॥