Śrīkoṣa
Chapter 7

Verse 7.154

अभीष्टफलसिद्ध्यर्थं भक्त्या परमया द्विज ।
रुचिमूर्तिषु नित्येव कर्मणि स्थापनादिके ॥ १६२ ॥