Śrīkoṣa
Chapter 7

Verse 7.155

वत्सरे वत्सपर्यन्ते क्रमाद्याद्याश्च ? यस्य यत् ।
क्रमोजतोवहावस्था ? (ख्: क्रमावता) त्विच्छासिद्धिव्यपेक्षया ॥ १६३ ॥