Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.161
Previous
Next
Original
त्रिमूर्त्तेरपि विप्रेन्द्र त्विच्छामूर्तिधरस्य च ।
तत्रायं हि विशेषस्स्यात् प्राग्जले कर्णिकोर्ध्वजा ॥ १६९ ॥
Previous Verse
Next Verse