Śrīkoṣa
Chapter 7

Verse 7.163

मूर्तिसङ्ख्यासमं कुर्यात् पद्मस्य दलसञ्चयम् ।
यजेद्दलेन मूर्तिं तु * * * * वै क्रमात् ॥ १७१ ॥