Śrīkoṣa
Chapter 7

Verse 7.164

मध्ये च कार्या विधिवन्मध्यस्था तत्र तद्बहिः ।
एवमग्नौ जलेऽप्यत्र हृदये कमलेक्षण ॥ १७२ ॥