Śrīkoṣa
Chapter 2

Verse 2.43

वर्षजस्पर्शसदृशीं कृत्वा मृद्गोमयाम्बुना ।
उपलिप्यानुसम्मार्ज्य पाणिना वाऽथ वाससा ॥ ४४ ॥