Śrīkoṣa
Chapter 7

Verse 7.165

परापरविभागेन मन्त्रमूर्तिगणं महत् ।
सामान्यपरिवारं च पूजितं शुभमिच्छति ॥ १७३ ॥